A 961-42 Vaṃśalābhākhyakavaca

Manuscript culture infobox

Filmed in: A 961/42
Title: Vaṃśalābhākhyakavaca
Dimensions: 21.7 x 9.4 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/96
Remarks:


Reel No. A 961/42

Inventory No. 85132

Title Vaṃśalābhākhyakavaca

Remarks according to the colophon, the text is extracted from bhairavatantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.7 x 9.4 cm

Binding Hole(s)

Folios 2

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation vaṃ lā and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/96

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


nārada uvāca ||


bhagavan deva deveśa pārvvatīprāṇaballabha ||

vaṃśalābhākhyakavacaṃ kṛpayā me prakāśaya || 1 || ||


īśvara uvāca ||


vaṃśalābhākhyakavacaṃ durllabhaṃ bhuvanatraye ||

yasya prasādāt kamalā labhen nayanam uttamam || 2 ||


kāmadevam aparṇāṃ ca vināyakaṣaḍānanau ||

jayantam indravanitādevapatnyasutān api || 3 || || (fol. 1r1–3)


End

bāhu dvau sumukhī pātu pāṇi yugmaṃ subhāṣiṇī ||

pādau brahmamayī pātu krameṇa bhuvaneśvarī || 7 ||


āpādamastakam pātu sarvvāṅgam sarvamaṅgalā ||

iti te kathitam viprakavacaṃ devapūjitam || 8 ||


etacchrutvā paṭhitvā ca akṣayaṃ tanayam bhavet ||

dhyānam asyāḥ pravakṣāmi yathā dhyātvā paṭḥen naraḥ || 9 ||


udditādityasaṅkāśāṃ sarvvābharaṇabhūṣitām ||

trinetram pāṇi vinyaya pāśāṅkuśavarābhayām || 10 || || (fol. 1v1–5)


Colophon

iti śrīśivanāradasamvāde vaṃśalābhākhyakavacaṃ samāptam || || śubham astu || || || || bhairavatantre || (fol. 1v5–7)

Microfilm Details

Reel No. A 961/42

Date of Filming 12-11-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 25-06-2012

Bibliography