A 961-42 Vaṃśalābhākhyakavaca
Manuscript culture infobox
Filmed in: A 961/42
Title: Vaṃśalābhākhyakavaca
Dimensions: 21.7 x 9.4 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/96
Remarks:
Reel No. A 961/42
Inventory No. 85132
Title Vaṃśalābhākhyakavaca
Remarks according to the colophon, the text is extracted from bhairavatantra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.7 x 9.4 cm
Binding Hole(s)
Folios 2
Lines per Folio 7
Foliation figures on the verso, in the left hand margin under the abbreviation vaṃ lā and in the right hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/96
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
nārada uvāca ||
bhagavan deva deveśa pārvvatīprāṇaballabha ||
vaṃśalābhākhyakavacaṃ kṛpayā me prakāśaya || 1 || ||
īśvara uvāca ||
vaṃśalābhākhyakavacaṃ durllabhaṃ bhuvanatraye ||
yasya prasādāt kamalā labhen nayanam uttamam || 2 ||
kāmadevam aparṇāṃ ca vināyakaṣaḍānanau ||
jayantam indravanitādevapatnyasutān api || 3 || || (fol. 1r1–3)
End
bāhu dvau sumukhī pātu pāṇi yugmaṃ subhāṣiṇī ||
pādau brahmamayī pātu krameṇa bhuvaneśvarī || 7 ||
āpādamastakam pātu sarvvāṅgam sarvamaṅgalā ||
iti te kathitam viprakavacaṃ devapūjitam || 8 ||
etacchrutvā paṭhitvā ca akṣayaṃ tanayam bhavet ||
dhyānam asyāḥ pravakṣāmi yathā dhyātvā paṭḥen naraḥ || 9 ||
udditādityasaṅkāśāṃ sarvvābharaṇabhūṣitām ||
trinetram pāṇi vinyaya pāśāṅkuśavarābhayām || 10 || || (fol. 1v1–5)
Colophon
iti śrīśivanāradasamvāde vaṃśalābhākhyakavacaṃ samāptam || || śubham astu || || || || bhairavatantre || (fol. 1v5–7)
Microfilm Details
Reel No. A 961/42
Date of Filming 12-11-1984
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 25-06-2012
Bibliography